Posts

Showing posts from May, 2019

Maa Vaibhav Lakshmi Aarti Lyrics in English

Image
Om Vaibhav Lakshmi Mata Maiya Vaibhav Lakshmi Mata Bhakto Ki Hitkarni Sukh Vaibhav Data Om Vaibhav Lakshmi Mata Om Vaibhav Lakshmi Mata Maiya Vaibhav Lakshmi Mata Bhakto Ki Hitkarni Sukh Vaibhav Data Om Vaibhav Lakshmi Mata Lakshmi Maa Ka Naam Jo Leta Sukh Sampati Paata Dukh Daridra Mitata Vanchhit Var Pata Om Vaibhav Lakshmi Mata Maiya Vaibhav Lakshmi Mata Bhakto Ki Hitkarni Sukh Vaibhav Data Om Vaibhav Lakshmi Mata Lakshmi Mata Tu Jag Mata Jag Palak Rani Maiya jag Palak Rani Haath Jod Gun Gaati Jag Ke Sab Prani Om Vaibhav Lakshmi Mata Om Vaibhav Lakshmi Mata Maiya Vaibhav Lakshmi Mata Bhakto Ki Hitkarni Sukh Vaibhav Data Om Vaibhav Lakshmi Mata Hey Maa Teri Sharan Jo Aata Teri Bhakti Pata Maiya Teri Bhakti Pata Maa Teri Mamta Paake Ant Swarg Jata Om Vaibhav Lakshmi Mata Om Vaibhav Lakshmi Mata Maiya Vaibhav Lakshmi Mata Bhakto Ki Hitkarni Sukh Vaibhav Data Om Vaibhav Lakshmi Mata

Shri Sai Chalisa - Hindi Lyrics

Image
॥चौपाई॥ पहले साई के चरणों में, अपना शीश नमाऊं मैं। कैसे शिरडी साई आए, सारा हाल सुनाऊं मैं॥1॥ कौन है माता, पिता कौन है, ये न किसी ने भी जाना। कहां जन्म साई ने धारा, प्रश्न पहेली रहा बना॥2॥ कोई कहे अयोध्या के, ये रामचंद्र भगवान हैं। कोई कहता साई बाबा, पवन पुत्र हनुमान हैं॥3॥ कोई कहता मंगल मूर्ति, श्री गजानंद हैं साई। कोई कहता गोकुल मोहन, देवकी नन्दन हैं साई॥4॥ शंकर समझे भक्त कई तो, बाबा को भजते रहते। कोई कह अवतार दत्त का, पूजा साई की करते॥5॥ कुछ भी मानो उनको तुम, पर साई हैं सच्चे भगवान। बड़े दयालु दीनबन्धु, कितनों को दिया जीवन दान॥6॥ कई वर्ष पहले की घटना, तुम्हें सुनाऊंगा मैं बात। किसी भाग्यशाली की, शिरडी में आई थी बारात॥7॥ आया साथ उसी के था, बालक एक बहुत सुन्दर। आया, आकर वहीं बस गया, पावन शिरडी किया नगर॥8॥ कई दिनों तक भटकता, भिक्षा माँग उसने दर-दर। और दिखाई ऐसी लीला, जग में जो हो गई अमर॥9॥ जैसे-जैसे अमर उमर बढ़ी, बढ़ती ही वैसे गई शान। घर-घर होने लगा नगर में, साई बाबा का गुणगान ॥10॥ दिग्-दिगन्त में लगा गूंजने, फिर तो साईंजी का नाम। दीन-दुखी की रक

Ganapati Aarti - Shendur Laal Chadhaayo

Image
English :   Shendur Laal Chadhaayo Acha Gajamukha Ko Dondil Laal Biraaje Sut Gauriharko Haath Liye Gudladdu Sai Survarko Mahimaa Kahe Na Jaay Laagat Hun Padko Jai Jai Jee Ganaraaj Vidyasukhadata Dhanya Tumharo Darshan Mera Man Ramta Ashto Siddhi Dasi Sankatko Bairi Vighanvinashan Mangal Murat Adhikari Koti Suraj Prakash Aisi Chab Teri Gandasthal Madmastak Jhoole Shashi Bahari Jai Jai Jee Ganaraaj Vidyasukhadata Dhanya Tumharo Darshan Mera Man Ramta Bhavabhagatse Koi Sharanaagat Aave Santat Sampat Sabahi Bharapur Paave Aise Tum Maharaj Moko Ati Bhaave Gosaavinandan Nishidin Gun Gaave Jai Jai Jee Ganaraaj Vidyasukhadata, Ho Swami Sukhdaata Dhanya Tumharo Darshan Mera Man Ramta

Shri Jagannath Ashtakam in English and Sanskrit

Image
English :   kadācit kālindī-taṭa-vipina-saṅgīta ta ralo mudābhīrī-nārī-vadana-kamalāśvāda-madhupaḥ ramā-śambhu-brahmāmara-pati-gaṇeśārcita-pado jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me (1) bhuje savye veṇuṁ śirasi śikhi-picchaṁ kaṭitaṭe dukūlaṁ netrānte sahacara-kaṭākṣaṁ ca vidadhat sadā śrīmad-vṛndāvana-vasati-līlā-paricayo jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me (2) mahāmbhodhes tīre kanaka-rucire nīla-śikhare vasan prāsādāntaḥ sahaja-balabhadreṇa balinā subhadrā-madhya-sthaḥ sakala-sura-sevāvasara-do jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me (3) kṛpā-pārāvāraḥ sajala-jalada-śreṇi-ruciro ramā-vāṇī-rāmaḥ sphurad-amala-paṅkeruha-mukhaḥ surendrair ārādhyaḥ śruti-gaṇa-śikhā-gīta-carito jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me (4) rathārūḍho gacchan pathi milita-bhūdeva-paṭalaiḥ stuti-prādurbhāvam prati-padam upākarṇya sadayaḥ dayā-sindhur bandhuḥ sakala jagatāṁ sindhu-sutayā jagannāthah svāmī nayana-patha-gāmī bhavatu me (5) pa

Shiva Tandava Stotram in English & Sanskrit

Image
  English : Jatatavigalajjala pravahapavitasthale Galeavalambya lambitam bhujangatungamalikam Damad damad damaddama ninadavadamarvayam Chakara chandtandavam tanotu nah shivah shivam ||1|| Jata kata hasambhrama bhramanilimpanirjhari Vilolavichivalarai virajamanamurdhani Dhagadhagadhagajjva lalalata pattapavake Kishora chandrashekhare ratih pratikshanam mama ||2|| Dharadharendrana ndinivilasabandhubandhura Sphuradigantasantati pramodamanamanase Krupakatakshadhorani nirudhadurdharapadi Kvachidigambare manovinodametuvastuni ||3|| Jata bhujan gapingala sphuratphanamaniprabha Kadambakunkuma dravapralipta digvadhumukhe Madandha sindhu rasphuratvagutariyamedure Mano vinodamadbhutam bibhartu bhutabhartari ||4|| Sahasra lochana prabhritya sheshalekhashekhara Prasuna dhulidhorani vidhusaranghripithabhuh Bhujangaraja malaya nibaddhajatajutaka Shriyai chiraya jayatam chakora bandhushekharah ||5|| Lalata chatvarajvaladhanajnjayasphulingabha nipitapajnchasayakam na

Bajrang Baan in English

Image
  Doha:   Nishchaya Prema Pratiti Te, Binaya Karai Sanman । Tehi Ke Karaja Sakala Shubha, Siddha Karai Hanuman ॥ Chaupai: Jai Hanumant Sant Hitakari । Suni Leejai Prabhu Araja Hamari ॥1॥ Jan Ke Kaja Vilamb Na Kijai। Atura Dauri Maha Sukha Dijai॥2॥ Jaise Kudee Sindhu Mahi Para। Surasa Badana Paithi Bistara॥3॥ Age Jaye Lankini Roka। Marehu Laat Gayi Sura Loka॥4॥ Jay Vibhishana Ko Sukha Dinha। Sita Nirakhi Parama Pada Linha॥5॥ Baga Ujari Sindhu Maha Bora। Ati Atura Yama Katara Tora॥6॥ Akshaya Kumara Ko Mari Sanhara। Luma Lapeti Lanka Ko Jara॥7॥ Laha Samana Lanka Jari Gai। Jaya Jaya Dhuni Sura Pura Maha Bhayee॥8॥ Ab Vilamb Kehi Karan Swami। Kripa Karahoon Ura Antaryami॥9॥ Jai Jai Lakshmana Prana Ke Data। Atura Hoy Dukha Karahun Nipata॥10॥ Jai Giridhara Jai Jai Sukh Sagar। Sur Samuha Samarath Bhatanagar॥11॥ Om Hanu Hanu Hanu Hanu Hanumant Hathile। Bairiheen Maru Bajra Ki Kile॥12॥ Gada Bajra Lai Bairiheen Maro। Maharaj Prabhu Dasa Ubaro॥13॥

Shiva Panchakshara Stotram In English and Sanskrit

Image
Aum namah shivaya shivaya namah aum Aum namah shivaya shivaya namah aum nagendraharaya trilochanaya bhasmangaragaya mahesvaraya nityaya suddhaya digambaraya tasmai na karaya namah shivaya mandakini salila chandana charchitaya nandisvara pramathanatha mahesvaraya mandara pushpa bahupushpa supujitaya tasmai ma karaya namah shivaya shivaya gauri vadanabja brnda suryaya dakshadhvara nashakaya sri nilakanthaya Vrshadhvajaya tasmai shi karaya namah shivaya vashistha kumbhodbhava gautamarya munindra devarchita shekharaya chandrarka vaishvanara lochanaya tasmai va karaya namah shivaya yagna svarupaya jatadharaya pinaka hastaya sanatanaya divyaya devaya digambaraya tasmai ya karaya namah shivaya panchaksharamidam punyam yah pathechchiva sannidhau shivalokamavapnoti sivena saha modate Sanskrit नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय । नित्याय शुद्धाय दिगम्बराय तस्मै नकाराय नमः शिवाय मन्दाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथमहेश्वराय ।

Maa Durga Kavach, Durga Kavacham

Image
  Atha Devyaah Kavacham Om Asya Shri Chandee Kavachasya Brahmaa Rishhih Anushhtuph Chhandaah Chaamundaa Devataa, Angaanyaa Soktamaataro Beejamah Digbandha Devataa Stattvamah Shri Jagadambaapreetyarthe Saptashatee Paathaangtven Jape Viniyogah Om Namash Chandikaayai || Maarkandeya Uvaacha Om Yadh_goohyam Paramam Loke Sarva Rakshaakaram Nrinaamh | Yaanna Kasya_chidaa_khyaatam Tanme Bruuhi Pitaamaha  ||1|| Brahmo Vaach Asti Goohyaatamam Vipra SarvaBhuutoPakaa_rakamh | Devyaastu kavacham punyam takshinushva Mahaamune ||2|| Prathamam Shailaputree cha Dviteeyam Brahmachaarinee | Triteeyam Chandra ghanteti Kushmaandeti Chaturthakamh ||3|| Panchamam Skandamaateti Shashtham Kaatyaayaneeti cha | Saptamam Kaalaraatreeti Mahaa Gaureeti chaashtamamah ||4|| Navamam Siddhi daatree cha Navadurgaah Prakeertitaah | Uktaakanyetaani naamaani brahma_naiva mahaatmannaa ||5|| Agninaa Daha_maanastu Shatrumadhye gato ra_ne | Vishame Durgame chaiva bhayaaratah Sharanam Gataah

Om Jai Ambe Gauri, Ambe Ji Ki Aarti, आरती श्री अम्बा जी

Image
  Om Jai Ambe Gauri Jai Ambe Gauri, Maiya Jai Shyama Gauri. Tumako Nishadin Dhyavat, Hari Bramha Shivari. Om Jai Ambe Gauri || 1 || Mang Sindur Virajat, Tiko Mrigamad Ko. Ujjval Se Dou Naina, Chandravadan Niko. Om Jai Ambe Gauri || 2 || Kanak Saman Kalevar, Raktambar Raje, Raktpushp Gal Mala, Kanthan Par Saje. Om Jai Ambe Gauri || 3 || Kehari Vahan Rajat, Khadag Khappar Dhari, Sur-Nar-Munijan Sevat, Tinake Dukhahari. Om Jai Ambe Gauri || 4 || Kaanan Kundal Shobhit, Nasagre Moti, Kotik Chandr Divakar, Rajat Sam Jyoti. Om Jai Ambe Gauri || 5 || Shumbh-Nishumbh Bidare, Mahishasur Ghati, Dhumr Vilochan Naina, Nishadin Madamati. Om Jai Ambe Gauri || 6 || Chand-Mund Sanhare, Shonit Bij Hare, Madhu-Kaitabh Dou Mare, Sur Bhayahin Kare. Om Jai Ambe Gauri || 7 || Bramhani, Rudrani,Tum Kamala Rani, Agam Nigam Bakhani,Tum Shiv Patarani. Om Jai Ambe Gauri || 8 || Chausath Yogini Mangal Gavat,Nritya Karat Bhairu, Bajat Tal Mridanga,Aru Baajat Damaru.

Shri Janmangal Namavali

Image
In English Om Shrī Kṛuṣhṇāya namah Om Shrī Vāsudevāya namah Om Shrī Nara-nārāyaṇāya namah Om Shrī Prabhave namah Om Shrī Bhakti-dharmātmajāya namah Om Shrī Ajanmane namah Om Shrī Kṛuṣhṇāya namah Om Shrī Nārāyaṇāya namah Om Shrī Haraye namah Om Shrī Harikṛuṣhṇāya namah Om Shrī Ghanashyāmāya namah Om Shrī Dhārmikāya namah Om Shrī Bhaktinandanāya namah Om Shrī Bṛuhad-vrata-dharāya namah Om Shrī Shuddhāya namah Om Shrī Rādhā-kṛuṣhṇeṣhṭa-daivatāya namah Om Shrī Marutsutapriyāya namah Om Shrī Kālī-bhairavādyati-bhīṣhaṇāya namah Om Shrī Jitendriyāya namah Om Shrī Jitāhārāya namah Om Shrī Tīvravairāgyāya namah Om Shrī Āstikāya namah Om Shrī Yogeshvarāya namah Om Shrī Yoga-kalā-pravṛuttaye namah Om Shrī atidhairyavate namah Om Shrī Gnānine namah Om Shrī Paramahansāya namah Om Shrī Tīrthakṛute namah Om Shrī Tairthikārchitāya namah Om Shrī Kṣhamānidhaye namah Om Shrī Sadonnidrāya namah Om Shrī Dhyāna-niṣhṭhāya namah Om Shrī Tapah-priyāya namah Om Shrī Sid

Brihaspati Vrat Aarti

Image
Om Jai Bhraspati Deva, Jai Bhraspati Deva. Chin Chin Bhoog Lagaoon Phal Mewa II OM II Tum Puran Parmatama, Tum Antaryami. Jagat pita Jagdeeshvar Tum Sabke Swami II OM I Charnamrit Nij Nirmal, Sab Patak Harta. Sakal Manorath Dayak, Kripa Karo Bharta II OM II Tan Mann Dhan Arpan kar Jo Jann Sharan Pade. Prabhu Prakat Tab Hokar, Aakar Dwar Khade II OM II Deen Dayal Dayaniddhi, Bhaktan Hitkari. Paap Dosh Sab Harta, Bhav Bandhan Haari II OM II Sakal Manorath Dayak, Sab Sanshay Hari. Vishaya Vikar Mitao Santan Sukh kari II OM II Jo Koi Aarti Teri Prem Sahit Gave. Jaeshta nand Anand Kar So Nischay Pave II OM II Sab Bolo Vishnu Bhagwan Ki Jai. Sab Bolo Bhraspati Bhagwan Ki Jai.